Original

अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये ।तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ।वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान् ॥ ४ ॥

Segmented

अनास्तिकान् आस्तिकानाम् प्राण-दाः पितरः च ये ते ऽपि कर्म एव कुर्वन्ति विधिम् पश्यस्व पार्थिव वेद-वाद-अपविद्धान् तु तान् विद्धि भृश-नास्तिकान्

Analysis

Word Lemma Parse
अनास्तिकान् अनास्तिक pos=n,g=m,c=2,n=p
आस्तिकानाम् आस्तिक pos=n,g=m,c=6,n=p
प्राण प्राण pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
एव एव pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
विधिम् विधि pos=n,g=m,c=2,n=s
पश्यस्व पश् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
वेद वेद pos=n,comp=y
वाद वाद pos=n,comp=y
अपविद्धान् अपव्यध् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
भृश भृश pos=a,comp=y
नास्तिकान् नास्तिक pos=n,g=m,c=2,n=p