Original

निहत्य शत्रूंस्तरसा समृद्धान्शक्रो यथा दैत्यबलानि संख्ये ।कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिव शिष्टजुष्टे ॥ ३५ ॥

Segmented

निहत्य शत्रून् तरसा समृद्धान् शक्रो यथा दैत्य-बलानि संख्ये कः पार्थ शोचेत् निरतः स्वधर्मे पूर्वैः स्मृते पार्थिव शिष्ट-जुष्टे

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
तरसा तरस् pos=n,g=n,c=3,n=s
समृद्धान् समृध् pos=va,g=m,c=2,n=p,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
दैत्य दैत्य pos=n,comp=y
बलानि बल pos=n,g=n,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
कः pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
निरतः निरत pos=a,g=m,c=1,n=s
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
स्मृते स्मृ pos=va,g=m,c=7,n=s,f=part
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
शिष्ट शास् pos=va,comp=y,f=part
जुष्टे जुष् pos=va,g=m,c=7,n=s,f=part