Original

अन्तर्बहिश्च यत्किंचिन्मनोव्यासङ्गकारकम् ।परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते ॥ ३३ ॥

Segmented

अन्तः बहिस् च यत् किंचिद् मनः-व्यासङ्ग-कारकम् परित्यज्य भवेत् त्यागी न यो हित्वा प्रतिष्ठते

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
बहिस् बहिस् pos=i
pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,comp=y
व्यासङ्ग व्यासङ्ग pos=n,comp=y
कारकम् कारक pos=a,g=n,c=1,n=s
परित्यज्य परित्यज् pos=vi
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
हित्वा हा pos=vi
प्रतिष्ठते प्रस्था pos=v,p=3,n=s,l=lat