Original

विशाखयूपे देवानां सर्वेषामग्नयश्चिताः ।तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान् ॥ ३ ॥

Segmented

विशाख-यूपे देवानाम् सर्वेषाम् अग्नयः चितासः तस्माद् विद्धि महा-राज देवान् कर्म-पथि स्थितान्

Analysis

Word Lemma Parse
विशाख विशाख pos=a,comp=y
यूपे यूप pos=n,g=m,c=7,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अग्नयः अग्नि pos=n,g=m,c=1,n=p
चितासः चि pos=va,g=m,c=1,n=p,f=part
तस्माद् तस्मात् pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
देवान् देव pos=n,g=m,c=2,n=p
कर्म कर्मन् pos=n,comp=y
पथि पथिन् pos=n,g=,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part