Original

अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः ।वयं ते राजकलयो भविष्यामो विशां पते ॥ २९ ॥

Segmented

अ प्रदाय द्विजातिभ्यो मात्सर्य-आविष्ट-चेतसः वयम् ते राज-कलयः भविष्यामो विशाम् पते

Analysis

Word Lemma Parse
pos=i
प्रदाय प्रदा pos=vi
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
मात्सर्य मात्सर्य pos=n,comp=y
आविष्ट आविश् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
कलयः कलि pos=n,g=m,c=1,n=p
भविष्यामो भू pos=v,p=1,n=p,l=lrt
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s