Original

राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् ।अशरण्यः प्रजानां यः स राजा कलिरुच्यते ॥ २७ ॥

Segmented

राज्ञः प्रमाद-दोषेण दस्युभिः परिमुष्यताम् अशरण्यः प्रजानाम् यः स राजा कलिः उच्यते

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रमाद प्रमाद pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
परिमुष्यताम् परिमुष् pos=va,g=m,c=6,n=p,f=part
अशरण्यः अशरण्य pos=a,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कलिः कलि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat