Original

राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः ।य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः ।तैर्यजस्व महाराज शक्रो देवपतिर्यथा ॥ २६ ॥

Segmented

राजसूय-अश्वमेधेषु सर्व-मेधेषु वा पुनः तैः यजस्व महा-राज शक्रो देवपतिः यथा

Analysis

Word Lemma Parse
राजसूय राजसूय pos=n,comp=y
अश्वमेधेषु अश्वमेध pos=n,g=m,c=7,n=p
सर्व सर्व pos=n,comp=y
मेधेषु मेध pos=n,g=m,c=7,n=p
वा वा pos=i
पुनः पुनर् pos=i
तैः तद् pos=n,g=m,c=3,n=p
यजस्व यज् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
देवपतिः देवपति pos=n,g=m,c=1,n=s
यथा यथा pos=i