Original

स रत्नानि विचित्राणि संभृतानि ततस्ततः ।मखेष्वनभिसंत्यज्य नास्तिक्यमभिजल्पसि ।कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप ॥ २५ ॥

Segmented

स रत्नानि विचित्राणि संभृतानि ततस् ततस् मखेषु अनभिसंत्यज्य नास्तिक्यम् अभिजल्पसि कुटुम्बम् आस्थिते त्यागम् न पश्यामि नराधिप

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
संभृतानि सम्भृ pos=va,g=n,c=2,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
मखेषु मख pos=n,g=m,c=7,n=p
अनभिसंत्यज्य अनभिसंत्यज्य pos=i
नास्तिक्यम् नास्तिक्य pos=n,g=n,c=2,n=s
अभिजल्पसि अभिजल्प् pos=v,p=2,n=s,l=lat
कुटुम्बम् कुटुम्ब pos=n,g=n,c=2,n=s
आस्थिते आस्था pos=va,g=m,c=7,n=s,f=part
त्यागम् त्याग pos=n,g=m,c=2,n=s
pos=i
पश्यामि पश् pos=v,p=1,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s