Original

एवं दानसमाधानं मार्गमातिष्ठतो नृप ।द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ॥ २४ ॥

Segmented

एवम् दान-समाधानम् मार्गम् आतिष्ठतो नृप द्विजातेः ब्रह्म-भूतस्य स्पृहयन्ति दिवौकसः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दान दान pos=n,comp=y
समाधानम् समाधान pos=n,g=n,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आतिष्ठतो आस्था pos=va,g=m,c=6,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
द्विजातेः द्विजाति pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
स्पृहयन्ति स्पृहय् pos=v,p=3,n=p,l=lat
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p