Original

स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे ।अथापरे महायज्ञान्मनसैव वितन्वते ॥ २३ ॥

Segmented

स्वाध्याय-यज्ञाः ऋषयो ज्ञान-यज्ञाः तथा अपरे अथ अपरे महा-यज्ञान् मनसा एव वितन्वते

Analysis

Word Lemma Parse
स्वाध्याय स्वाध्याय pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
एव एव pos=i
वितन्वते वितन् pos=v,p=3,n=p,l=lat