Original

तत्संप्राप्य गृहस्था ये पशुधान्यसमन्विताः ।न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् ॥ २२ ॥

Segmented

तत् सम्प्राप्य गृहस्था ये पशु-धान्य-समन्विताः न यजन्ते महा-राज शाश्वतम् तेषु किल्बिषम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
गृहस्था गृहस्थ pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
पशु पशु pos=n,comp=y
धान्य धान्य pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
pos=i
यजन्ते यज् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s