Original

गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम् ।तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ॥ २१ ॥

Segmented

गृहस्थ-आश्रमिन् तत् च यज्ञ-कर्म विरोधकम् तस्माद् गार्हस्थ्यम् एव इह दुष्करम् दुर्लभम् तथा

Analysis

Word Lemma Parse
गृहस्थ गृहस्थ pos=n,comp=y
आश्रमिन् आश्रमिन् pos=a,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=2,n=s
pos=i
यज्ञ यज्ञ pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
विरोधकम् विरोधक pos=a,g=n,c=2,n=s
तस्माद् तस्मात् pos=i
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=1,n=s
एव एव pos=i
इह इह pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
तथा तथा pos=i