Original

वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः ।पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ॥ २० ॥

Segmented

वीरुधः च एव वृक्षान् च यज्ञ-अर्थम् च तथा ओषधीः पशून् च एव तथा मेध्यान् यज्ञ-अर्थानि हवींषि च

Analysis

Word Lemma Parse
वीरुधः वीरुध् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
pos=i
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
ओषधीः ओषधि pos=n,g=f,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
मेध्यान् मेध्य pos=a,g=m,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
अर्थानि अर्थ pos=n,g=n,c=2,n=p
हवींषि हविस् pos=n,g=n,c=2,n=p
pos=i