Original

अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः ।व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ॥ २ ॥

Segmented

अनुरुध्य महा-प्राज्ञः भ्रातुः चित्तम् अरिंदमः व्यूढ-उरस्कः महा-बाहुः ताम्र-आस्यः मित-भाषिता

Analysis

Word Lemma Parse
अनुरुध्य अनुरुध् pos=vi
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
मित मित pos=a,comp=y
भाषिता भाषितृ pos=a,g=m,c=1,n=s