Original

असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः ।मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः ॥ १९ ॥

Segmented

असृजत् हि प्रजा राजन् प्रजापतिः अकल्मषः माम् यक्ष्यन्ति इति शान्त-आत्मा यज्ञैः विविध-दक्षिणैः

Analysis

Word Lemma Parse
असृजत् सृज् pos=v,p=3,n=s,l=lan
हि हि pos=i
प्रजा प्रजा pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अकल्मषः अकल्मष pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
यक्ष्यन्ति यज् pos=v,p=3,n=p,l=lrt
इति इति pos=i
शान्त शम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विविध विविध pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p