Original

एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ।त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ॥ १८ ॥

Segmented

एतस्मिन् वर्तमानस्य विधौ विप्र-निषेविते त्यागिनः प्रसृतस्य इह न उच्छित्तिः विद्यते क्वचित्

Analysis

Word Lemma Parse
एतस्मिन् एतद् pos=n,g=m,c=7,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
विधौ विधि pos=n,g=m,c=7,n=s
विप्र विप्र pos=n,comp=y
निषेविते निषेव् pos=va,g=m,c=7,n=s,f=part
त्यागिनः त्यागिन् pos=a,g=m,c=6,n=s
प्रसृतस्य प्रसृ pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
pos=i
उच्छित्तिः उच्छित्ति pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i