Original

पितृदेवातिथिकृते समारम्भोऽत्र शस्यते ।अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ॥ १७ ॥

Segmented

पितृ-देव-अतिथि-कृते समारम्भो ऽत्र शस्यते अत्र एव हि महा-राज त्रिवर्गः केवलम् फलम्

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
समारम्भो समारम्भ pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
शस्यते शंस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
एव एव pos=i
हि हि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्रिवर्गः त्रिवर्ग pos=n,g=m,c=1,n=s
केवलम् केवलम् pos=i
फलम् फल pos=n,g=n,c=1,n=s