Original

शमो दमस्तपो दानं सत्यं शौचमथार्जवम् ।यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ॥ १६ ॥

Segmented

शमो दमः तपः दानम् सत्यम् शौचम् अथ आर्जवम् यज्ञो धृतिः च धर्मः च नित्यम् आर्षो विधिः स्मृतः

Analysis

Word Lemma Parse
शमो शम pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
अथ अथ pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
आर्षो आर्ष pos=a,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part