Original

अभिमानकृतं कर्म नैतत्फलवदुच्यते ।त्यागयुक्तं महाराज सर्वमेव महाफलम् ॥ १५ ॥

Segmented

अभिमान-कृतम् कर्म न एतत् फलवद् उच्यते त्याग-युक्तम् महा-राज सर्वम् एव महा-फलम्

Analysis

Word Lemma Parse
अभिमान अभिमान pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
फलवद् फलवत् pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
त्याग त्याग pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s