Original

इति यः कुरुते भावं स त्यागी भरतर्षभ ।न यः परित्यज्य गृहान्वनमेति विमूढवत् ॥ १३ ॥

Segmented

इति यः कुरुते भावम् स त्यागी भरत-ऋषभ न यः परित्यज्य गृहान् वनम् एति विमूढ-वत्

Analysis

Word Lemma Parse
इति इति pos=i
यः यद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
भावम् भाव pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
परित्यज्य परित्यज् pos=vi
गृहान् गृह pos=n,g=m,c=2,n=p
वनम् वन pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat
विमूढ विमुह् pos=va,comp=y,f=part
वत् वत् pos=i