Original

समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत ।अयं पन्था महर्षीणामियं लोकविदां गतिः ॥ १२ ॥

Segmented

समीक्षते तु यो ऽर्थम् वै कामम् स्वर्गम् च भारत अयम् पन्था महा-ऋषीणाम् इयम् लोक-विदाम् गतिः

Analysis

Word Lemma Parse
समीक्षते समीक्ष् pos=v,p=3,n=s,l=lat
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
कामम् काम pos=n,g=m,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=8,n=s
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s