Original

आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः ।एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः ॥ ११ ॥

Segmented

आश्रमान् तुलया सर्वान् धृतान् आहुः मनीषिणः एकतस् ते त्रयो राजन् गृहस्थ-आश्रमः एकतः

Analysis

Word Lemma Parse
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
तुलया तुला pos=n,g=f,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
धृतान् धृ pos=va,g=m,c=2,n=p,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
एकतस् एकतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गृहस्थ गृहस्थ pos=n,comp=y
आश्रमः आश्रम pos=n,g=m,c=1,n=s
एकतः एकतस् pos=i