Original

क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते ।विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ॥ १० ॥

Segmented

क्रोध-हर्षौ अनादृत्य पैशुन्यम् च विशाम् पते विप्रो वेदान् अधीते यः स त्यागी गुरु-पूजकः

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
हर्षौ हर्ष pos=n,g=m,c=2,n=d
अनादृत्य अनादृत्य pos=i
पैशुन्यम् पैशुन्य pos=n,g=n,c=2,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
अधीते अधी pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
पूजकः पूजक pos=a,g=m,c=1,n=s