Original

वैशंपायन उवाच ।अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् ।राजानमभिसंप्रेक्ष्य सर्वधर्मभृतां वरम् ॥ १ ॥

Segmented

वैशंपायन उवाच अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यम् अब्रवीत् राजानम् अभिसम्प्रेक्ष्य सर्व-धर्म-भृताम् वरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नकुलो नकुल pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s