Original

कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् ।अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम् ॥ ८ ॥

Segmented

कृतज्ञम् बलवन्तम् च क्षान्तम् दान्तम् जित-इन्द्रियम् अलुब्धम् लब्ध-संतुष्टम् स्वामि-मित्र-बुभूषकम्

Analysis

Word Lemma Parse
कृतज्ञम् कृतज्ञ pos=a,g=m,c=2,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
pos=i
क्षान्तम् क्षम् pos=va,g=m,c=2,n=s,f=part
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
अलुब्धम् अलुब्ध pos=a,g=m,c=2,n=s
लब्ध लभ् pos=va,comp=y,f=part
संतुष्टम् संतुष् pos=va,g=m,c=2,n=s,f=part
स्वामि स्वामिन् pos=n,comp=y
मित्र मित्र pos=n,comp=y
बुभूषकम् बुभूषक pos=a,g=m,c=2,n=s