Original

कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् ।सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा ॥ ७ ॥

Segmented

कुलीनम् शिक्षितम् प्राज्ञम् ज्ञान-विज्ञान-कोविदम् सर्व-शास्त्र-अर्थ-तत्त्व-ज्ञम् सहिष्णुम् देश-जम् तथा

Analysis

Word Lemma Parse
कुलीनम् कुलीन pos=a,g=m,c=2,n=s
शिक्षितम् शिक्षय् pos=va,g=m,c=2,n=s,f=part
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
सहिष्णुम् सहिष्णु pos=a,g=m,c=2,n=s
देश देश pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
तथा तथा pos=i