Original

अकुलीनस्तु पुरुषः प्रकृतः साधुसंक्षयात् ।दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् ॥ ६ ॥

Segmented

अकुलीनः तु पुरुषः प्रकृतः साधु-संक्षयात् दुर्लभ-ऐश्वर्य-ताम् प्राप्तो निन्दितः शत्रु-ताम् व्रजेत्

Analysis

Word Lemma Parse
अकुलीनः अकुलीन pos=a,g=m,c=1,n=s
तु तु pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्रकृतः प्रकृ pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,comp=y
संक्षयात् संक्षय pos=n,g=m,c=5,n=s
दुर्लभ दुर्लभ pos=a,comp=y
ऐश्वर्य ऐश्वर्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
निन्दितः निन्द् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin