Original

कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा ।न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि ॥ ५ ॥

Segmented

कुल-जः प्रकृतो राज्ञा तद्-कुलीन-तया सदा न पापे कुरुते बुद्धिम् निन्द्यमानो अपि अनागसि

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
जः pos=a,g=m,c=1,n=s
प्रकृतो प्रकृ pos=va,g=m,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
तद् तद् pos=n,comp=y
कुलीन कुलीन pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
सदा सदा pos=i
pos=i
पापे पाप pos=n,g=n,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
निन्द्यमानो निन्द् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अनागसि अनागस् pos=a,g=m,c=7,n=s