Original

अनुक्रोशं बलं वीर्यं भावं संप्रशमं क्षमाम् ।भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः ॥ ३ ॥

Segmented

अनुक्रोशम् बलम् वीर्यम् भावम् संप्रशमम् क्षमाम् भृत्या ये यत्र योग्याः स्युः तत्र स्थाप्याः सु शिक्षिताः

Analysis

Word Lemma Parse
अनुक्रोशम् अनुक्रोश pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
संप्रशमम् संप्रशम pos=n,g=m,c=2,n=s
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
भृत्या भृत्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
योग्याः योग्य pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
तत्र तत्र pos=i
स्थाप्याः स्थापय् pos=va,g=m,c=1,n=p,f=krtya
सु सु pos=i
शिक्षिताः शिक्षय् pos=va,g=m,c=1,n=p,f=part