Original

शक्या अश्वसहस्रेण वीरारोहेण भारत ।संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा ॥ २८ ॥

Segmented

शक्या अश्व-सहस्रेन वीर-आरोहेण भारत संगृहीत-मनुष्येण कृत्स्ना जेतुम् वसुंधरा

Analysis

Word Lemma Parse
शक्या शक्य pos=a,g=f,c=1,n=s
अश्व अश्व pos=n,comp=y
सहस्रेन सहस्र pos=n,g=m,c=3,n=s
वीर वीर pos=n,comp=y
आरोहेण आरोह pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
संगृहीत संग्रह् pos=va,comp=y,f=part
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
जेतुम् जि pos=vi
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s