Original

सर्वसंग्रहणे युक्तो नृपो भवति यः सदा ।उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः ॥ २७ ॥

Segmented

सर्व-संग्रहणे युक्तो नृपो भवति यः सदा उत्थान-शीलः मित्र-आढ्यः स राजा राज-सत्तमः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
संग्रहणे संग्रहण pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
नृपो नृप pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
उत्थान उत्थान pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s