Original

अर्थमानविवृद्धाश्च रथचर्याविशारदाः ।इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही ॥ २६ ॥

Segmented

अर्थ-मान-विवृद्धाः च रथ-चर्या-विशारदाः इषु-अस्त्र-कुशलाः यस्य तस्य इयम् नृपतेः मही

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
मान मान pos=n,comp=y
विवृद्धाः विवृध् pos=va,g=m,c=1,n=p,f=part
pos=i
रथ रथ pos=n,comp=y
चर्या चर्या pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
इषु इषु pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
मही मही pos=n,g=f,c=1,n=s