Original

राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत् ।योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगुणैर्वृताः ॥ २३ ॥

Segmented

राजा गुण-शत-आकीर्णः एष्टव्यः तादृशः भवेत् योधाः च एव मनुष्य-इन्द्र सर्वैः गुण-गुणैः वृताः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
शत शत pos=n,comp=y
आकीर्णः आकृ pos=va,g=m,c=1,n=s,f=part
एष्टव्यः इष् pos=va,g=m,c=1,n=s,f=krtya
तादृशः तादृश pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
योधाः योध pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुण गुण pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part