Original

नाहंवादी न निर्द्वंद्वो न यत्किंचनकारकः ।कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः ॥ २० ॥

Segmented

न अहंवादी न निर्द्वंद्वो न यत्किंचनकारकः कृते कर्मणि अमोघानाम् कर्ता भृत्य-जन-प्रियः

Analysis

Word Lemma Parse
pos=i
अहंवादी अहंवादिन् pos=a,g=m,c=1,n=s
pos=i
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
pos=i
यत्किंचनकारकः यत्किंचनकारक pos=a,g=m,c=1,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अमोघानाम् अमोघ pos=a,g=n,c=6,n=p
कर्ता कर्तृ pos=a,g=m,c=1,n=s
भृत्य भृत्य pos=n,comp=y
जन जन pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s