Original

एवं राज्ञा मतिमता विदित्वा शीलशौचताम् ।आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् ॥ २ ॥

Segmented

एवम् राज्ञा मतिमता विदित्वा शील-शौच-ताम् आर्जवम् प्रकृतिम् सत्त्वम् कुलम् वृत्तम् श्रुतम् दमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
मतिमता मतिमत् pos=a,g=m,c=3,n=s
विदित्वा विद् pos=vi
शील शील pos=n,comp=y
शौच शौच pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s