Original

दानाच्छेदे स्वयंकारी सुद्वारः सुखदर्शनः ।आर्तहस्तप्रदो नित्यमाप्तंमन्यो नये रतः ॥ १९ ॥

Segmented

दान-आच्छेदे स्वयंकारी सु द्वारः सुख-दर्शनः आर्त-हस्त-प्रदः नित्यम् आप्तंमन्यो नये रतः

Analysis

Word Lemma Parse
दान दान pos=n,comp=y
आच्छेदे आच्छेद pos=n,g=m,c=7,n=s
स्वयंकारी स्वयंकारिन् pos=a,g=m,c=1,n=s
सु सु pos=i
द्वारः द्वार pos=n,g=m,c=1,n=s
सुख सुख pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
आर्त आर्त pos=a,comp=y
हस्त हस्त pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
आप्तंमन्यो आप्तंमन्य pos=a,g=m,c=1,n=s
नये नय pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part