Original

मेधावी धारणायुक्तो यथान्यायोपपादकः ।दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये ॥ १८ ॥

Segmented

मेधावी धारणा-युक्तः यथा न्याय-उपपादकः दान्तः सदा प्रिय-आभाषी क्षमावान् च विपर्यये

Analysis

Word Lemma Parse
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
धारणा धारणा pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
न्याय न्याय pos=n,comp=y
उपपादकः उपपादक pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
प्रिय प्रिय pos=a,comp=y
आभाषी आभाषिन् pos=a,g=m,c=1,n=s
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s
pos=i
विपर्यये विपर्यय pos=n,g=m,c=7,n=s