Original

धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् ।शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः ॥ १७ ॥

Segmented

धीरो मर्षी शुचिः शीघ्रः काले पुरुषकार-विद् शुश्रूषुः श्रुतवाञ् श्रोता ऊह-अपोह-विशारदः

Analysis

Word Lemma Parse
धीरो धीर pos=a,g=m,c=1,n=s
मर्षी मर्षिन् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
शीघ्रः शीघ्र pos=a,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
पुरुषकार पुरुषकार pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
श्रुतवाञ् श्रुतवत् pos=a,g=m,c=1,n=s
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
ऊह ऊह pos=n,comp=y
अपोह अपोह pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s