Original

एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः ।एष्टव्यो धर्मपरमः प्रजापालनतत्परः ॥ १६ ॥

Segmented

एतैः एव गुणैः युक्तो राजा शास्त्र-विशारदः एष्टव्यो धर्म-परमः प्रजा-पालन-तत्परः

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
एव एव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
एष्टव्यो इष् pos=va,g=m,c=1,n=s,f=krtya
धर्म धर्म pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s