Original

सचिवं यः प्रकुरुते न चैनमवमन्यते ।तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥ १५ ॥

Segmented

सचिवम् यः प्रकुरुते न च एनम् अवमन्यते तस्य विस्तीर्यते राज्यम् ज्योत्स्ना ग्रहपतेः इव

Analysis

Word Lemma Parse
सचिवम् सचिव pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रकुरुते प्रकृ pos=v,p=3,n=s,l=lat
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
विस्तीर्यते विस्तृ pos=v,p=3,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=1,n=s
ज्योत्स्ना ज्योत्स्ना pos=n,g=f,c=1,n=s
ग्रहपतेः ग्रहपति pos=n,g=m,c=6,n=s
इव इव pos=i