Original

अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च ।धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम् ॥ १४ ॥

Segmented

अस्तब्धम् प्रश्रितम् शक्तम् मृदु-वादिनम् एव च धीरम् श्लक्ष्णम् महा-ऋद्धि च देश-काल-उपपादकम्

Analysis

Word Lemma Parse
अस्तब्धम् अस्तब्ध pos=a,g=m,c=2,n=s
प्रश्रितम् प्रश्रित pos=a,g=m,c=2,n=s
शक्तम् शक् pos=va,g=m,c=2,n=s,f=part
मृदु मृदु pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
एव एव pos=i
pos=i
धीरम् धीर pos=a,g=m,c=2,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋद्धि ऋद्धि pos=n,g=m,c=2,n=s
pos=i
देश देश pos=n,comp=y
काल काल pos=n,comp=y
उपपादकम् उपपादक pos=a,g=m,c=2,n=s