Original

हस्तिशिक्षासु तत्त्वज्ञमहंकारविवर्जितम् ।प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम् ॥ १२ ॥

Segmented

हस्ति-शिक्षासु तत्त्व-ज्ञम् अहंकार-विवर्जितम् प्रगल्भम् दक्षिणम् दान्तम् बलिनम् युक्त-कारिणम्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
शिक्षासु शिक्षा pos=n,g=f,c=7,n=p
तत्त्व तत्त्व pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अहंकार अहंकार pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=m,c=2,n=s,f=part
प्रगल्भम् प्रगल्भ pos=a,g=m,c=2,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
बलिनम् बलिन् pos=a,g=m,c=2,n=s
युक्त युज् pos=va,comp=y,f=part
कारिणम् कारिन् pos=a,g=m,c=2,n=s