Original

भीष्म उवाच ।स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् ।ऋषिणा हुंकृतः पापस्तपोवनबहिष्कृतः ॥ १ ॥

Segmented

भीष्म उवाच स श्वा प्रकृतिम् आपन्नः परम् दैन्यम् उपागमत् ऋषिणा हुंकृतः पापः तपः-वन-बहिष्कृतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
हुंकृतः हुंकृ pos=va,g=m,c=1,n=s,f=part
पापः पाप pos=a,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
बहिष्कृतः बहिष्कृ pos=va,g=m,c=1,n=s,f=part