Original

शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः ।क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा ॥ ९ ॥

Segmented

शंसिता पुरुष-व्याघ्र त्वम् नः कुल-हिते रतः क्षत्ता च एव पटु-प्रज्ञः यो नः शंसति सर्वदा

Analysis

Word Lemma Parse
शंसिता शंसितृ pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कुल कुल pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पटु पटु pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
शंसति शंस् pos=v,p=3,n=s,l=lat
सर्वदा सर्वदा pos=i