Original

एतान्मे संशयस्थस्य राजधर्मान्सुदुर्लभान् ।बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति ॥ ८ ॥

Segmented

एतान् मे संशय-स्थस्य राज-धर्मान् सु दुर्लभान् बृहस्पति-समः बुद्ध्या भवाञ् शंसितुम् अर्हति

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
संशय संशय pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
राज राजन् pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
सु सु pos=i
दुर्लभान् दुर्लभ pos=a,g=m,c=2,n=p
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
भवाञ् भवत् pos=a,g=m,c=1,n=s
शंसितुम् शंस् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat