Original

तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः ।न च भृत्यफलैरर्थैः स राजा संप्रयुज्यते ॥ ७ ॥

Segmented

तस्य भृत्या विगुण-ताम् यान्ति सर्वे कुल-उद्गताः न च भृत्य-फलैः अर्थैः स राजा सम्प्रयुज्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भृत्या भृत्य pos=n,g=m,c=1,n=p
विगुण विगुण pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
कुल कुल pos=n,comp=y
उद्गताः उद्गम् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
भृत्य भृत्य pos=n,comp=y
फलैः फल pos=n,g=m,c=3,n=p
अर्थैः अर्थ pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सम्प्रयुज्यते सम्प्रयुज् pos=v,p=3,n=s,l=lat