Original

यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः ।इन्द्रियाणामनीशत्वादसज्जनबुभूषकः ॥ ६ ॥

Segmented

यो हि असत्-प्रग्रह-रतिः स्नेह-राग-बलात्कृतः इन्द्रियाणाम् अनीश-त्वात् असत्-जन-बुभूषकः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
असत् असत् pos=a,comp=y
प्रग्रह प्रग्रह pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
स्नेह स्नेह pos=n,comp=y
राग राग pos=n,comp=y
बलात्कृतः बलात्कृत pos=a,g=m,c=1,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
अनीश अनीश pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
असत् असत् pos=a,comp=y
जन जन pos=n,comp=y
बुभूषकः बुभूषक pos=a,g=m,c=1,n=s