Original

अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः ।असुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः ॥ ५ ॥

Segmented

अभिषिक्तो हि यो राजा राज्य-स्थः मित्र-संवृतः असुहृत् समुपेतो वा स कथम् रञ्जयेत् प्रजाः

Analysis

Word Lemma Parse
अभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
असुहृत् असुहृद् pos=n,g=m,c=1,n=s
समुपेतो समुपे pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
रञ्जयेत् रञ्जय् pos=v,p=3,n=s,l=vidhilin
प्रजाः प्रजा pos=n,g=f,c=2,n=p