Original

यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् ।आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत् ॥ ३ ॥

Segmented

यत् हितम् राज्य-तन्त्रस्य कुलस्य च सुख-उदयम् आयत्याम् च तदात्वे च क्षेम-वृद्धि-करम् च यत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
राज्य राज्य pos=n,comp=y
तन्त्रस्य तन्त्र pos=n,g=n,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i
सुख सुख pos=n,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s
आयत्याम् आयति pos=n,g=f,c=7,n=s
pos=i
तदात्वे तदात्व pos=n,g=n,c=7,n=s
pos=i
क्षेम क्षेम pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s