Original

व्यवहारश्च नगरे यस्य कर्मफलोदयः ।दृश्यते शङ्खलिखितः स धर्मफलभाग्भवेत् ॥ २१ ॥

Segmented

व्यवहारः च नगरे यस्य कर्म-फल-उदयः दृश्यते शङ्खलिखितः स धर्म-फल-भाज् भवेत्

Analysis

Word Lemma Parse
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
pos=i
नगरे नगर pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
शङ्खलिखितः शङ्खलिखित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
फल फल pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin